वेथ्य शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेथ्यः
वेथ्यौ
वेथ्याः
संबोधन
वेथ्य
वेथ्यौ
वेथ्याः
द्वितीया
वेथ्यम्
वेथ्यौ
वेथ्यान्
तृतीया
वेथ्येन
वेथ्याभ्याम्
वेथ्यैः
चतुर्थी
वेथ्याय
वेथ्याभ्याम्
वेथ्येभ्यः
पञ्चमी
वेथ्यात् / वेथ्याद्
वेथ्याभ्याम्
वेथ्येभ्यः
षष्ठी
वेथ्यस्य
वेथ्ययोः
वेथ्यानाम्
सप्तमी
वेथ्ये
वेथ्ययोः
वेथ्येषु
 
एक
द्वि
बहु
प्रथमा
वेथ्यः
वेथ्यौ
वेथ्याः
सम्बोधन
वेथ्य
वेथ्यौ
वेथ्याः
द्वितीया
वेथ्यम्
वेथ्यौ
वेथ्यान्
तृतीया
वेथ्येन
वेथ्याभ्याम्
वेथ्यैः
चतुर्थी
वेथ्याय
वेथ्याभ्याम्
वेथ्येभ्यः
पञ्चमी
वेथ्यात् / वेथ्याद्
वेथ्याभ्याम्
वेथ्येभ्यः
षष्ठी
वेथ्यस्य
वेथ्ययोः
वेथ्यानाम्
सप्तमी
वेथ्ये
वेथ्ययोः
वेथ्येषु


अन्य