वेथितव्य शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेथितव्यः
वेथितव्यौ
वेथितव्याः
संबोधन
वेथितव्य
वेथितव्यौ
वेथितव्याः
द्वितीया
वेथितव्यम्
वेथितव्यौ
वेथितव्यान्
तृतीया
वेथितव्येन
वेथितव्याभ्याम्
वेथितव्यैः
चतुर्थी
वेथितव्याय
वेथितव्याभ्याम्
वेथितव्येभ्यः
पञ्चमी
वेथितव्यात् / वेथितव्याद्
वेथितव्याभ्याम्
वेथितव्येभ्यः
षष्ठी
वेथितव्यस्य
वेथितव्ययोः
वेथितव्यानाम्
सप्तमी
वेथितव्ये
वेथितव्ययोः
वेथितव्येषु
 
एक
द्वि
बहु
प्रथमा
वेथितव्यः
वेथितव्यौ
वेथितव्याः
सम्बोधन
वेथितव्य
वेथितव्यौ
वेथितव्याः
द्वितीया
वेथितव्यम्
वेथितव्यौ
वेथितव्यान्
तृतीया
वेथितव्येन
वेथितव्याभ्याम्
वेथितव्यैः
चतुर्थी
वेथितव्याय
वेथितव्याभ्याम्
वेथितव्येभ्यः
पञ्चमी
वेथितव्यात् / वेथितव्याद्
वेथितव्याभ्याम्
वेथितव्येभ्यः
षष्ठी
वेथितव्यस्य
वेथितव्ययोः
वेथितव्यानाम्
सप्तमी
वेथितव्ये
वेथितव्ययोः
वेथितव्येषु


अन्य