वेणिता ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेणिता
वेणिते
वेणिताः
ಸಂಬೋಧನ
वेणिते
वेणिते
वेणिताः
ದ್ವಿತೀಯಾ
वेणिताम्
वेणिते
वेणिताः
ತೃತೀಯಾ
वेणितया
वेणिताभ्याम्
वेणिताभिः
ಚತುರ್ಥೀ
वेणितायै
वेणिताभ्याम्
वेणिताभ्यः
ಪಂಚಮೀ
वेणितायाः
वेणिताभ्याम्
वेणिताभ्यः
ಷಷ್ಠೀ
वेणितायाः
वेणितयोः
वेणितानाम्
ಸಪ್ತಮೀ
वेणितायाम्
वेणितयोः
वेणितासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेणिता
वेणिते
वेणिताः
ಸಂಬೋಧನ
वेणिते
वेणिते
वेणिताः
ದ್ವಿತೀಯಾ
वेणिताम्
वेणिते
वेणिताः
ತೃತೀಯಾ
वेणितया
वेणिताभ्याम्
वेणिताभिः
ಚತುರ್ಥೀ
वेणितायै
वेणिताभ्याम्
वेणिताभ्यः
ಪಂಚಮೀ
वेणितायाः
वेणिताभ्याम्
वेणिताभ्यः
ಷಷ್ಠೀ
वेणितायाः
वेणितयोः
वेणितानाम्
ಸಪ್ತಮೀ
वेणितायाम्
वेणितयोः
वेणितासु


ಇತರರು