वेणित ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेणितः
वेणितौ
वेणिताः
ಸಂಬೋಧನ
वेणित
वेणितौ
वेणिताः
ದ್ವಿತೀಯಾ
वेणितम्
वेणितौ
वेणितान्
ತೃತೀಯಾ
वेणितेन
वेणिताभ्याम्
वेणितैः
ಚತುರ್ಥೀ
वेणिताय
वेणिताभ्याम्
वेणितेभ्यः
ಪಂಚಮೀ
वेणितात् / वेणिताद्
वेणिताभ्याम्
वेणितेभ्यः
ಷಷ್ಠೀ
वेणितस्य
वेणितयोः
वेणितानाम्
ಸಪ್ತಮೀ
वेणिते
वेणितयोः
वेणितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेणितः
वेणितौ
वेणिताः
ಸಂಬೋಧನ
वेणित
वेणितौ
वेणिताः
ದ್ವಿತೀಯಾ
वेणितम्
वेणितौ
वेणितान्
ತೃತೀಯಾ
वेणितेन
वेणिताभ्याम्
वेणितैः
ಚತುರ್ಥೀ
वेणिताय
वेणिताभ्याम्
वेणितेभ्यः
ಪಂಚಮೀ
वेणितात् / वेणिताद्
वेणिताभ्याम्
वेणितेभ्यः
ಷಷ್ಠೀ
वेणितस्य
वेणितयोः
वेणितानाम्
ಸಪ್ತಮೀ
वेणिते
वेणितयोः
वेणितेषु
ಇತರರು