वेणमाना ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेणमाना
वेणमाने
वेणमानाः
ಸಂಬೋಧನ
वेणमाने
वेणमाने
वेणमानाः
ದ್ವಿತೀಯಾ
वेणमानाम्
वेणमाने
वेणमानाः
ತೃತೀಯಾ
वेणमानया
वेणमानाभ्याम्
वेणमानाभिः
ಚತುರ್ಥೀ
वेणमानायै
वेणमानाभ्याम्
वेणमानाभ्यः
ಪಂಚಮೀ
वेणमानायाः
वेणमानाभ्याम्
वेणमानाभ्यः
ಷಷ್ಠೀ
वेणमानायाः
वेणमानयोः
वेणमानानाम्
ಸಪ್ತಮೀ
वेणमानायाम्
वेणमानयोः
वेणमानासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेणमाना
वेणमाने
वेणमानाः
ಸಂಬೋಧನ
वेणमाने
वेणमाने
वेणमानाः
ದ್ವಿತೀಯಾ
वेणमानाम्
वेणमाने
वेणमानाः
ತೃತೀಯಾ
वेणमानया
वेणमानाभ्याम्
वेणमानाभिः
ಚತುರ್ಥೀ
वेणमानायै
वेणमानाभ्याम्
वेणमानाभ्यः
ಪಂಚಮೀ
वेणमानायाः
वेणमानाभ्याम्
वेणमानाभ्यः
ಷಷ್ಠೀ
वेणमानायाः
वेणमानयोः
वेणमानानाम्
ಸಪ್ತಮೀ
वेणमानायाम्
वेणमानयोः
वेणमानासु


ಇತರರು