वेणमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेणमानः
वेणमानौ
वेणमानाः
ಸಂಬೋಧನ
वेणमान
वेणमानौ
वेणमानाः
ದ್ವಿತೀಯಾ
वेणमानम्
वेणमानौ
वेणमानान्
ತೃತೀಯಾ
वेणमानेन
वेणमानाभ्याम्
वेणमानैः
ಚತುರ್ಥೀ
वेणमानाय
वेणमानाभ्याम्
वेणमानेभ्यः
ಪಂಚಮೀ
वेणमानात् / वेणमानाद्
वेणमानाभ्याम्
वेणमानेभ्यः
ಷಷ್ಠೀ
वेणमानस्य
वेणमानयोः
वेणमानानाम्
ಸಪ್ತಮೀ
वेणमाने
वेणमानयोः
वेणमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेणमानः
वेणमानौ
वेणमानाः
ಸಂಬೋಧನ
वेणमान
वेणमानौ
वेणमानाः
ದ್ವಿತೀಯಾ
वेणमानम्
वेणमानौ
वेणमानान्
ತೃತೀಯಾ
वेणमानेन
वेणमानाभ्याम्
वेणमानैः
ಚತುರ್ಥೀ
वेणमानाय
वेणमानाभ्याम्
वेणमानेभ्यः
ಪಂಚಮೀ
वेणमानात् / वेणमानाद्
वेणमानाभ्याम्
वेणमानेभ्यः
ಷಷ್ಠೀ
वेणमानस्य
वेणमानयोः
वेणमानानाम्
ಸಪ್ತಮೀ
वेणमाने
वेणमानयोः
वेणमानेषु


ಇತರರು