वेणमान शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेणमानः
वेणमानौ
वेणमानाः
संबोधन
वेणमान
वेणमानौ
वेणमानाः
द्वितीया
वेणमानम्
वेणमानौ
वेणमानान्
तृतीया
वेणमानेन
वेणमानाभ्याम्
वेणमानैः
चतुर्थी
वेणमानाय
वेणमानाभ्याम्
वेणमानेभ्यः
पञ्चमी
वेणमानात् / वेणमानाद्
वेणमानाभ्याम्
वेणमानेभ्यः
षष्ठी
वेणमानस्य
वेणमानयोः
वेणमानानाम्
सप्तमी
वेणमाने
वेणमानयोः
वेणमानेषु
 
एक
द्वि
बहु
प्रथमा
वेणमानः
वेणमानौ
वेणमानाः
सम्बोधन
वेणमान
वेणमानौ
वेणमानाः
द्वितीया
वेणमानम्
वेणमानौ
वेणमानान्
तृतीया
वेणमानेन
वेणमानाभ्याम्
वेणमानैः
चतुर्थी
वेणमानाय
वेणमानाभ्याम्
वेणमानेभ्यः
पञ्चमी
वेणमानात् / वेणमानाद्
वेणमानाभ्याम्
वेणमानेभ्यः
षष्ठी
वेणमानस्य
वेणमानयोः
वेणमानानाम्
सप्तमी
वेणमाने
वेणमानयोः
वेणमानेषु


अन्य