वेणनीय शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेणनीयः
वेणनीयौ
वेणनीयाः
संबोधन
वेणनीय
वेणनीयौ
वेणनीयाः
द्वितीया
वेणनीयम्
वेणनीयौ
वेणनीयान्
तृतीया
वेणनीयेन
वेणनीयाभ्याम्
वेणनीयैः
चतुर्थी
वेणनीयाय
वेणनीयाभ्याम्
वेणनीयेभ्यः
पञ्चमी
वेणनीयात् / वेणनीयाद्
वेणनीयाभ्याम्
वेणनीयेभ्यः
षष्ठी
वेणनीयस्य
वेणनीययोः
वेणनीयानाम्
सप्तमी
वेणनीये
वेणनीययोः
वेणनीयेषु
 
एक
द्वि
बहु
प्रथमा
वेणनीयः
वेणनीयौ
वेणनीयाः
सम्बोधन
वेणनीय
वेणनीयौ
वेणनीयाः
द्वितीया
वेणनीयम्
वेणनीयौ
वेणनीयान्
तृतीया
वेणनीयेन
वेणनीयाभ्याम्
वेणनीयैः
चतुर्थी
वेणनीयाय
वेणनीयाभ्याम्
वेणनीयेभ्यः
पञ्चमी
वेणनीयात् / वेणनीयाद्
वेणनीयाभ्याम्
वेणनीयेभ्यः
षष्ठी
वेणनीयस्य
वेणनीययोः
वेणनीयानाम्
सप्तमी
वेणनीये
वेणनीययोः
वेणनीयेषु


अन्य