वेजितव्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेजितव्यम्
वेजितव्ये
वेजितव्यानि
ಸಂಬೋಧನ
वेजितव्य
वेजितव्ये
वेजितव्यानि
ದ್ವಿತೀಯಾ
वेजितव्यम्
वेजितव्ये
वेजितव्यानि
ತೃತೀಯಾ
वेजितव्येन
वेजितव्याभ्याम्
वेजितव्यैः
ಚತುರ್ಥೀ
वेजितव्याय
वेजितव्याभ्याम्
वेजितव्येभ्यः
ಪಂಚಮೀ
वेजितव्यात् / वेजितव्याद्
वेजितव्याभ्याम्
वेजितव्येभ्यः
ಷಷ್ಠೀ
वेजितव्यस्य
वेजितव्ययोः
वेजितव्यानाम्
ಸಪ್ತಮೀ
वेजितव्ये
वेजितव्ययोः
वेजितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेजितव्यम्
वेजितव्ये
वेजितव्यानि
ಸಂಬೋಧನ
वेजितव्य
वेजितव्ये
वेजितव्यानि
ದ್ವಿತೀಯಾ
वेजितव्यम्
वेजितव्ये
वेजितव्यानि
ತೃತೀಯಾ
वेजितव्येन
वेजितव्याभ्याम्
वेजितव्यैः
ಚತುರ್ಥೀ
वेजितव्याय
वेजितव्याभ्याम्
वेजितव्येभ्यः
ಪಂಚಮೀ
वेजितव्यात् / वेजितव्याद्
वेजितव्याभ्याम्
वेजितव्येभ्यः
ಷಷ್ಠೀ
वेजितव्यस्य
वेजितव्ययोः
वेजितव्यानाम्
ಸಪ್ತಮೀ
वेजितव्ये
वेजितव्ययोः
वेजितव्येषु


ಇತರರು