वेजितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेजितव्यः
वेजितव्यौ
वेजितव्याः
ಸಂಬೋಧನ
वेजितव्य
वेजितव्यौ
वेजितव्याः
ದ್ವಿತೀಯಾ
वेजितव्यम्
वेजितव्यौ
वेजितव्यान्
ತೃತೀಯಾ
वेजितव्येन
वेजितव्याभ्याम्
वेजितव्यैः
ಚತುರ್ಥೀ
वेजितव्याय
वेजितव्याभ्याम्
वेजितव्येभ्यः
ಪಂಚಮೀ
वेजितव्यात् / वेजितव्याद्
वेजितव्याभ्याम्
वेजितव्येभ्यः
ಷಷ್ಠೀ
वेजितव्यस्य
वेजितव्ययोः
वेजितव्यानाम्
ಸಪ್ತಮೀ
वेजितव्ये
वेजितव्ययोः
वेजितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेजितव्यः
वेजितव्यौ
वेजितव्याः
ಸಂಬೋಧನ
वेजितव्य
वेजितव्यौ
वेजितव्याः
ದ್ವಿತೀಯಾ
वेजितव्यम्
वेजितव्यौ
वेजितव्यान्
ತೃತೀಯಾ
वेजितव्येन
वेजितव्याभ्याम्
वेजितव्यैः
ಚತುರ್ಥೀ
वेजितव्याय
वेजितव्याभ्याम्
वेजितव्येभ्यः
ಪಂಚಮೀ
वेजितव्यात् / वेजितव्याद्
वेजितव्याभ्याम्
वेजितव्येभ्यः
ಷಷ್ಠೀ
वेजितव्यस्य
वेजितव्ययोः
वेजितव्यानाम्
ಸಪ್ತಮೀ
वेजितव्ये
वेजितव्ययोः
वेजितव्येषु


ಇತರರು