वेच्छितव्या ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेच्छितव्या
वेच्छितव्ये
वेच्छितव्याः
ಸಂಬೋಧನ
वेच्छितव्ये
वेच्छितव्ये
वेच्छितव्याः
ದ್ವಿತೀಯಾ
वेच्छितव्याम्
वेच्छितव्ये
वेच्छितव्याः
ತೃತೀಯಾ
वेच्छितव्यया
वेच्छितव्याभ्याम्
वेच्छितव्याभिः
ಚತುರ್ಥೀ
वेच्छितव्यायै
वेच्छितव्याभ्याम्
वेच्छितव्याभ्यः
ಪಂಚಮೀ
वेच्छितव्यायाः
वेच्छितव्याभ्याम्
वेच्छितव्याभ्यः
ಷಷ್ಠೀ
वेच्छितव्यायाः
वेच्छितव्ययोः
वेच्छितव्यानाम्
ಸಪ್ತಮೀ
वेच्छितव्यायाम्
वेच्छितव्ययोः
वेच्छितव्यासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेच्छितव्या
वेच्छितव्ये
वेच्छितव्याः
ಸಂಬೋಧನ
वेच्छितव्ये
वेच्छितव्ये
वेच्छितव्याः
ದ್ವಿತೀಯಾ
वेच्छितव्याम्
वेच्छितव्ये
वेच्छितव्याः
ತೃತೀಯಾ
वेच्छितव्यया
वेच्छितव्याभ्याम्
वेच्छितव्याभिः
ಚತುರ್ಥೀ
वेच्छितव्यायै
वेच्छितव्याभ्याम्
वेच्छितव्याभ्यः
ಪಂಚಮೀ
वेच्छितव्यायाः
वेच्छितव्याभ्याम्
वेच्छितव्याभ्यः
ಷಷ್ಠೀ
वेच्छितव्यायाः
वेच्छितव्ययोः
वेच्छितव्यानाम्
ಸಪ್ತಮೀ
वेच्छितव्यायाम्
वेच्छितव्ययोः
वेच्छितव्यासु
ಇತರರು