वेच्छितव्य ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेच्छितव्यः
वेच्छितव्यौ
वेच्छितव्याः
ಸಂಬೋಧನ
वेच्छितव्य
वेच्छितव्यौ
वेच्छितव्याः
ದ್ವಿತೀಯಾ
वेच्छितव्यम्
वेच्छितव्यौ
वेच्छितव्यान्
ತೃತೀಯಾ
वेच्छितव्येन
वेच्छितव्याभ्याम्
वेच्छितव्यैः
ಚತುರ್ಥೀ
वेच्छितव्याय
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
ಪಂಚಮೀ
वेच्छितव्यात् / वेच्छितव्याद्
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
ಷಷ್ಠೀ
वेच्छितव्यस्य
वेच्छितव्ययोः
वेच्छितव्यानाम्
ಸಪ್ತಮೀ
वेच्छितव्ये
वेच्छितव्ययोः
वेच्छितव्येषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेच्छितव्यः
वेच्छितव्यौ
वेच्छितव्याः
ಸಂಬೋಧನ
वेच्छितव्य
वेच्छितव्यौ
वेच्छितव्याः
ದ್ವಿತೀಯಾ
वेच्छितव्यम्
वेच्छितव्यौ
वेच्छितव्यान्
ತೃತೀಯಾ
वेच्छितव्येन
वेच्छितव्याभ्याम्
वेच्छितव्यैः
ಚತುರ್ಥೀ
वेच्छितव्याय
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
ಪಂಚಮೀ
वेच्छितव्यात् / वेच्छितव्याद्
वेच्छितव्याभ्याम्
वेच्छितव्येभ्यः
ಷಷ್ಠೀ
वेच्छितव्यस्य
वेच्छितव्ययोः
वेच्छितव्यानाम्
ಸಪ್ತಮೀ
वेच्छितव्ये
वेच्छितव्ययोः
वेच्छितव्येषु
ಇತರರು