वेच्छयमान शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेच्छयमानः
वेच्छयमानौ
वेच्छयमानाः
संबोधन
वेच्छयमान
वेच्छयमानौ
वेच्छयमानाः
द्वितीया
वेच्छयमानम्
वेच्छयमानौ
वेच्छयमानान्
तृतीया
वेच्छयमानेन
वेच्छयमानाभ्याम्
वेच्छयमानैः
चतुर्थी
वेच्छयमानाय
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
पञ्चमी
वेच्छयमानात् / वेच्छयमानाद्
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
षष्ठी
वेच्छयमानस्य
वेच्छयमानयोः
वेच्छयमानानाम्
सप्तमी
वेच्छयमाने
वेच्छयमानयोः
वेच्छयमानेषु
 
एक
द्वि
बहु
प्रथमा
वेच्छयमानः
वेच्छयमानौ
वेच्छयमानाः
सम्बोधन
वेच्छयमान
वेच्छयमानौ
वेच्छयमानाः
द्वितीया
वेच्छयमानम्
वेच्छयमानौ
वेच्छयमानान्
तृतीया
वेच्छयमानेन
वेच्छयमानाभ्याम्
वेच्छयमानैः
चतुर्थी
वेच्छयमानाय
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
पञ्चमी
वेच्छयमानात् / वेच्छयमानाद्
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
षष्ठी
वेच्छयमानस्य
वेच्छयमानयोः
वेच्छयमानानाम्
सप्तमी
वेच्छयमाने
वेच्छयमानयोः
वेच्छयमानेषु


अन्य