वेचनीया ಶಬ್ದ ರೂಪ
(ಸ್ತ್ರೀಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेचनीया
वेचनीये
वेचनीयाः
ಸಂಬೋಧನ
वेचनीये
वेचनीये
वेचनीयाः
ದ್ವಿತೀಯಾ
वेचनीयाम्
वेचनीये
वेचनीयाः
ತೃತೀಯಾ
वेचनीयया
वेचनीयाभ्याम्
वेचनीयाभिः
ಚತುರ್ಥೀ
वेचनीयायै
वेचनीयाभ्याम्
वेचनीयाभ्यः
ಪಂಚಮೀ
वेचनीयायाः
वेचनीयाभ्याम्
वेचनीयाभ्यः
ಷಷ್ಠೀ
वेचनीयायाः
वेचनीययोः
वेचनीयानाम्
ಸಪ್ತಮೀ
वेचनीयायाम्
वेचनीययोः
वेचनीयासु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेचनीया
वेचनीये
वेचनीयाः
ಸಂಬೋಧನ
वेचनीये
वेचनीये
वेचनीयाः
ದ್ವಿತೀಯಾ
वेचनीयाम्
वेचनीये
वेचनीयाः
ತೃತೀಯಾ
वेचनीयया
वेचनीयाभ्याम्
वेचनीयाभिः
ಚತುರ್ಥೀ
वेचनीयायै
वेचनीयाभ्याम्
वेचनीयाभ्यः
ಪಂಚಮೀ
वेचनीयायाः
वेचनीयाभ्याम्
वेचनीयाभ्यः
ಷಷ್ಠೀ
वेचनीयायाः
वेचनीययोः
वेचनीयानाम्
ಸಪ್ತಮೀ
वेचनीयायाम्
वेचनीययोः
वेचनीयासु
ಇತರರು