वेचनीय ಶಬ್ದ ರೂಪ
(ಪುಲ್ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेचनीयः
वेचनीयौ
वेचनीयाः
ಸಂಬೋಧನ
वेचनीय
वेचनीयौ
वेचनीयाः
ದ್ವಿತೀಯಾ
वेचनीयम्
वेचनीयौ
वेचनीयान्
ತೃತೀಯಾ
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
ಚತುರ್ಥೀ
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
ಪಂಚಮೀ
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
ಷಷ್ಠೀ
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
ಸಪ್ತಮೀ
वेचनीये
वेचनीययोः
वेचनीयेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेचनीयः
वेचनीयौ
वेचनीयाः
ಸಂಬೋಧನ
वेचनीय
वेचनीयौ
वेचनीयाः
ದ್ವಿತೀಯಾ
वेचनीयम्
वेचनीयौ
वेचनीयान्
ತೃತೀಯಾ
वेचनीयेन
वेचनीयाभ्याम्
वेचनीयैः
ಚತುರ್ಥೀ
वेचनीयाय
वेचनीयाभ्याम्
वेचनीयेभ्यः
ಪಂಚಮೀ
वेचनीयात् / वेचनीयाद्
वेचनीयाभ्याम्
वेचनीयेभ्यः
ಷಷ್ಠೀ
वेचनीयस्य
वेचनीययोः
वेचनीयानाम्
ಸಪ್ತಮೀ
वेचनीये
वेचनीययोः
वेचनीयेषु
ಇತರರು