वेग्य शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वेग्यः
वेग्यौ
वेग्याः
संबोधन
वेग्य
वेग्यौ
वेग्याः
द्वितीया
वेग्यम्
वेग्यौ
वेग्यान्
तृतीया
वेग्येन
वेग्याभ्याम्
वेग्यैः
चतुर्थी
वेग्याय
वेग्याभ्याम्
वेग्येभ्यः
पञ्चमी
वेग्यात् / वेग्याद्
वेग्याभ्याम्
वेग्येभ्यः
षष्ठी
वेग्यस्य
वेग्ययोः
वेग्यानाम्
सप्तमी
वेग्ये
वेग्ययोः
वेग्येषु
एक
द्वि
बहु
प्रथमा
वेग्यः
वेग्यौ
वेग्याः
सम्बोधन
वेग्य
वेग्यौ
वेग्याः
द्वितीया
वेग्यम्
वेग्यौ
वेग्यान्
तृतीया
वेग्येन
वेग्याभ्याम्
वेग्यैः
चतुर्थी
वेग्याय
वेग्याभ्याम्
वेग्येभ्यः
पञ्चमी
वेग्यात् / वेग्याद्
वेग्याभ्याम्
वेग्येभ्यः
षष्ठी
वेग्यस्य
वेग्ययोः
वेग्यानाम्
सप्तमी
वेग्ये
वेग्ययोः
वेग्येषु
अन्य