वेगित ಶಬ್ದ ರೂಪ
(ನಪುಂಸಕ ಲಿಂಗ)
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेगितम्
वेगिते
वेगितानि
ಸಂಬೋಧನ
वेगित
वेगिते
वेगितानि
ದ್ವಿತೀಯಾ
वेगितम्
वेगिते
वेगितानि
ತೃತೀಯಾ
वेगितेन
वेगिताभ्याम्
वेगितैः
ಚತುರ್ಥೀ
वेगिताय
वेगिताभ्याम्
वेगितेभ्यः
ಪಂಚಮೀ
वेगितात् / वेगिताद्
वेगिताभ्याम्
वेगितेभ्यः
ಷಷ್ಠೀ
वेगितस्य
वेगितयोः
वेगितानाम्
ಸಪ್ತಮೀ
वेगिते
वेगितयोः
वेगितेषु
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेगितम्
वेगिते
वेगितानि
ಸಂಬೋಧನ
वेगित
वेगिते
वेगितानि
ದ್ವಿತೀಯಾ
वेगितम्
वेगिते
वेगितानि
ತೃತೀಯಾ
वेगितेन
वेगिताभ्याम्
वेगितैः
ಚತುರ್ಥೀ
वेगिताय
वेगिताभ्याम्
वेगितेभ्यः
ಪಂಚಮೀ
वेगितात् / वेगिताद्
वेगिताभ्याम्
वेगितेभ्यः
ಷಷ್ಠೀ
वेगितस्य
वेगितयोः
वेगितानाम्
ಸಪ್ತಮೀ
वेगिते
वेगितयोः
वेगितेषु
ಇತರರು