वेगित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेगितः
वेगितौ
वेगिताः
ಸಂಬೋಧನ
वेगित
वेगितौ
वेगिताः
ದ್ವಿತೀಯಾ
वेगितम्
वेगितौ
वेगितान्
ತೃತೀಯಾ
वेगितेन
वेगिताभ्याम्
वेगितैः
ಚತುರ್ಥೀ
वेगिताय
वेगिताभ्याम्
वेगितेभ्यः
ಪಂಚಮೀ
वेगितात् / वेगिताद्
वेगिताभ्याम्
वेगितेभ्यः
ಷಷ್ಠೀ
वेगितस्य
वेगितयोः
वेगितानाम्
ಸಪ್ತಮೀ
वेगिते
वेगितयोः
वेगितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेगितः
वेगितौ
वेगिताः
ಸಂಬೋಧನ
वेगित
वेगितौ
वेगिताः
ದ್ವಿತೀಯಾ
वेगितम्
वेगितौ
वेगितान्
ತೃತೀಯಾ
वेगितेन
वेगिताभ्याम्
वेगितैः
ಚತುರ್ಥೀ
वेगिताय
वेगिताभ्याम्
वेगितेभ्यः
ಪಂಚಮೀ
वेगितात् / वेगिताद्
वेगिताभ्याम्
वेगितेभ्यः
ಷಷ್ಠೀ
वेगितस्य
वेगितयोः
वेगितानाम्
ಸಪ್ತಮೀ
वेगिते
वेगितयोः
वेगितेषु


ಇತರರು