वेक्या ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेक्या
वेक्ये
वेक्याः
ಸಂಬೋಧನ
वेक्ये
वेक्ये
वेक्याः
ದ್ವಿತೀಯಾ
वेक्याम्
वेक्ये
वेक्याः
ತೃತೀಯಾ
वेक्यया
वेक्याभ्याम्
वेक्याभिः
ಚತುರ್ಥೀ
वेक्यायै
वेक्याभ्याम्
वेक्याभ्यः
ಪಂಚಮೀ
वेक्यायाः
वेक्याभ्याम्
वेक्याभ्यः
ಷಷ್ಠೀ
वेक्यायाः
वेक्ययोः
वेक्यानाम्
ಸಪ್ತಮೀ
वेक्यायाम्
वेक्ययोः
वेक्यासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेक्या
वेक्ये
वेक्याः
ಸಂಬೋಧನ
वेक्ये
वेक्ये
वेक्याः
ದ್ವಿತೀಯಾ
वेक्याम्
वेक्ये
वेक्याः
ತೃತೀಯಾ
वेक्यया
वेक्याभ्याम्
वेक्याभिः
ಚತುರ್ಥೀ
वेक्यायै
वेक्याभ्याम्
वेक्याभ्यः
ಪಂಚಮೀ
वेक्यायाः
वेक्याभ्याम्
वेक्याभ्यः
ಷಷ್ಠೀ
वेक्यायाः
वेक्ययोः
वेक्यानाम्
ಸಪ್ತಮೀ
वेक्यायाम्
वेक्ययोः
वेक्यासु


ಇತರರು