वेक्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वेक्यः
वेक्यौ
वेक्याः
ಸಂಬೋಧನ
वेक्य
वेक्यौ
वेक्याः
ದ್ವಿತೀಯಾ
वेक्यम्
वेक्यौ
वेक्यान्
ತೃತೀಯಾ
वेक्येन
वेक्याभ्याम्
वेक्यैः
ಚತುರ್ಥೀ
वेक्याय
वेक्याभ्याम्
वेक्येभ्यः
ಪಂಚಮೀ
वेक्यात् / वेक्याद्
वेक्याभ्याम्
वेक्येभ्यः
ಷಷ್ಠೀ
वेक्यस्य
वेक्ययोः
वेक्यानाम्
ಸಪ್ತಮೀ
वेक्ये
वेक्ययोः
वेक्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वेक्यः
वेक्यौ
वेक्याः
ಸಂಬೋಧನ
वेक्य
वेक्यौ
वेक्याः
ದ್ವಿತೀಯಾ
वेक्यम्
वेक्यौ
वेक्यान्
ತೃತೀಯಾ
वेक्येन
वेक्याभ्याम्
वेक्यैः
ಚತುರ್ಥೀ
वेक्याय
वेक्याभ्याम्
वेक्येभ्यः
ಪಂಚಮೀ
वेक्यात् / वेक्याद्
वेक्याभ्याम्
वेक्येभ्यः
ಷಷ್ಠೀ
वेक्यस्य
वेक्ययोः
वेक्यानाम्
ಸಪ್ತಮೀ
वेक्ये
वेक्ययोः
वेक्येषु


ಇತರರು