वृह शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वृहः
वृहौ
वृहाः
संबोधन
वृह
वृहौ
वृहाः
द्वितीया
वृहम्
वृहौ
वृहान्
तृतीया
वृहेण
वृहाभ्याम्
वृहैः
चतुर्थी
वृहाय
वृहाभ्याम्
वृहेभ्यः
पञ्चमी
वृहात् / वृहाद्
वृहाभ्याम्
वृहेभ्यः
षष्ठी
वृहस्य
वृहयोः
वृहाणाम्
सप्तमी
वृहे
वृहयोः
वृहेषु
 
एक
द्वि
बहु
प्रथमा
वृहः
वृहौ
वृहाः
सम्बोधन
वृह
वृहौ
वृहाः
द्वितीया
वृहम्
वृहौ
वृहान्
तृतीया
वृहेण
वृहाभ्याम्
वृहैः
चतुर्थी
वृहाय
वृहाभ्याम्
वृहेभ्यः
पञ्चमी
वृहात् / वृहाद्
वृहाभ्याम्
वृहेभ्यः
षष्ठी
वृहस्य
वृहयोः
वृहाणाम्
सप्तमी
वृहे
वृहयोः
वृहेषु


अन्य