वृन्द शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वृन्दः
वृन्दौ
वृन्दाः
संबोधन
वृन्द
वृन्दौ
वृन्दाः
द्वितीया
वृन्दम्
वृन्दौ
वृन्दान्
तृतीया
वृन्देन
वृन्दाभ्याम्
वृन्दैः
चतुर्थी
वृन्दाय
वृन्दाभ्याम्
वृन्देभ्यः
पञ्चमी
वृन्दात् / वृन्दाद्
वृन्दाभ्याम्
वृन्देभ्यः
षष्ठी
वृन्दस्य
वृन्दयोः
वृन्दानाम्
सप्तमी
वृन्दे
वृन्दयोः
वृन्देषु
एक
द्वि
बहु
प्रथमा
वृन्दः
वृन्दौ
वृन्दाः
सम्बोधन
वृन्द
वृन्दौ
वृन्दाः
द्वितीया
वृन्दम्
वृन्दौ
वृन्दान्
तृतीया
वृन्देन
वृन्दाभ्याम्
वृन्दैः
चतुर्थी
वृन्दाय
वृन्दाभ्याम्
वृन्देभ्यः
पञ्चमी
वृन्दात् / वृन्दाद्
वृन्दाभ्याम्
वृन्देभ्यः
षष्ठी
वृन्दस्य
वृन्दयोः
वृन्दानाम्
सप्तमी
वृन्दे
वृन्दयोः
वृन्देषु
अन्य