वृजान शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वृजानः
वृजानौ
वृजानाः
संबोधन
वृजान
वृजानौ
वृजानाः
द्वितीया
वृजानम्
वृजानौ
वृजानान्
तृतीया
वृजानेन
वृजानाभ्याम्
वृजानैः
चतुर्थी
वृजानाय
वृजानाभ्याम्
वृजानेभ्यः
पञ्चमी
वृजानात् / वृजानाद्
वृजानाभ्याम्
वृजानेभ्यः
षष्ठी
वृजानस्य
वृजानयोः
वृजानानाम्
सप्तमी
वृजाने
वृजानयोः
वृजानेषु
 
एक
द्वि
बहु
प्रथमा
वृजानः
वृजानौ
वृजानाः
सम्बोधन
वृजान
वृजानौ
वृजानाः
द्वितीया
वृजानम्
वृजानौ
वृजानान्
तृतीया
वृजानेन
वृजानाभ्याम्
वृजानैः
चतुर्थी
वृजानाय
वृजानाभ्याम्
वृजानेभ्यः
पञ्चमी
वृजानात् / वृजानाद्
वृजानाभ्याम्
वृजानेभ्यः
षष्ठी
वृजानस्य
वृजानयोः
वृजानानाम्
सप्तमी
वृजाने
वृजानयोः
वृजानेषु


अन्य