वीतहव्य शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वीतहव्यः
वीतहव्यौ
वीतहव्याः
संबोधन
वीतहव्य
वीतहव्यौ
वीतहव्याः
द्वितीया
वीतहव्यम्
वीतहव्यौ
वीतहव्यान्
तृतीया
वीतहव्येन
वीतहव्याभ्याम्
वीतहव्यैः
चतुर्थी
वीतहव्याय
वीतहव्याभ्याम्
वीतहव्येभ्यः
पञ्चमी
वीतहव्यात् / वीतहव्याद्
वीतहव्याभ्याम्
वीतहव्येभ्यः
षष्ठी
वीतहव्यस्य
वीतहव्ययोः
वीतहव्यानाम्
सप्तमी
वीतहव्ये
वीतहव्ययोः
वीतहव्येषु
 
एक
द्वि
बहु
प्रथमा
वीतहव्यः
वीतहव्यौ
वीतहव्याः
सम्बोधन
वीतहव्य
वीतहव्यौ
वीतहव्याः
द्वितीया
वीतहव्यम्
वीतहव्यौ
वीतहव्यान्
तृतीया
वीतहव्येन
वीतहव्याभ्याम्
वीतहव्यैः
चतुर्थी
वीतहव्याय
वीतहव्याभ्याम्
वीतहव्येभ्यः
पञ्चमी
वीतहव्यात् / वीतहव्याद्
वीतहव्याभ्याम्
वीतहव्येभ्यः
षष्ठी
वीतहव्यस्य
वीतहव्ययोः
वीतहव्यानाम्
सप्तमी
वीतहव्ये
वीतहव्ययोः
वीतहव्येषु


अन्य