विहीन शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
विहीनः
विहीनौ
विहीनाः
संबोधन
विहीन
विहीनौ
विहीनाः
द्वितीया
विहीनम्
विहीनौ
विहीनान्
तृतीया
विहीनेन
विहीनाभ्याम्
विहीनैः
चतुर्थी
विहीनाय
विहीनाभ्याम्
विहीनेभ्यः
पञ्चमी
विहीनात् / विहीनाद्
विहीनाभ्याम्
विहीनेभ्यः
षष्ठी
विहीनस्य
विहीनयोः
विहीनानाम्
सप्तमी
विहीने
विहीनयोः
विहीनेषु
 
एक
द्वि
बहु
प्रथमा
विहीनः
विहीनौ
विहीनाः
सम्बोधन
विहीन
विहीनौ
विहीनाः
द्वितीया
विहीनम्
विहीनौ
विहीनान्
तृतीया
विहीनेन
विहीनाभ्याम्
विहीनैः
चतुर्थी
विहीनाय
विहीनाभ्याम्
विहीनेभ्यः
पञ्चमी
विहीनात् / विहीनाद्
विहीनाभ्याम्
विहीनेभ्यः
षष्ठी
विहीनस्य
विहीनयोः
विहीनानाम्
सप्तमी
विहीने
विहीनयोः
विहीनेषु


अन्य