विष्कयितव्य शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
विष्कयितव्यः
विष्कयितव्यौ
विष्कयितव्याः
संबोधन
विष्कयितव्य
विष्कयितव्यौ
विष्कयितव्याः
द्वितीया
विष्कयितव्यम्
विष्कयितव्यौ
विष्कयितव्यान्
तृतीया
विष्कयितव्येन
विष्कयितव्याभ्याम्
विष्कयितव्यैः
चतुर्थी
विष्कयितव्याय
विष्कयितव्याभ्याम्
विष्कयितव्येभ्यः
पञ्चमी
विष्कयितव्यात् / विष्कयितव्याद्
विष्कयितव्याभ्याम्
विष्कयितव्येभ्यः
षष्ठी
विष्कयितव्यस्य
विष्कयितव्ययोः
विष्कयितव्यानाम्
सप्तमी
विष्कयितव्ये
विष्कयितव्ययोः
विष्कयितव्येषु
 
एक
द्वि
बहु
प्रथमा
विष्कयितव्यः
विष्कयितव्यौ
विष्कयितव्याः
सम्बोधन
विष्कयितव्य
विष्कयितव्यौ
विष्कयितव्याः
द्वितीया
विष्कयितव्यम्
विष्कयितव्यौ
विष्कयितव्यान्
तृतीया
विष्कयितव्येन
विष्कयितव्याभ्याम्
विष्कयितव्यैः
चतुर्थी
विष्कयितव्याय
विष्कयितव्याभ्याम्
विष्कयितव्येभ्यः
पञ्चमी
विष्कयितव्यात् / विष्कयितव्याद्
विष्कयितव्याभ्याम्
विष्कयितव्येभ्यः
षष्ठी
विष्कयितव्यस्य
विष्कयितव्ययोः
विष्कयितव्यानाम्
सप्तमी
विष्कयितव्ये
विष्कयितव्ययोः
विष्कयितव्येषु


अन्य