विष्कक शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
विष्ककः
विष्ककौ
विष्ककाः
संबोधन
विष्कक
विष्ककौ
विष्ककाः
द्वितीया
विष्ककम्
विष्ककौ
विष्ककान्
तृतीया
विष्ककेण
विष्ककाभ्याम्
विष्ककैः
चतुर्थी
विष्ककाय
विष्ककाभ्याम्
विष्ककेभ्यः
पञ्चमी
विष्ककात् / विष्ककाद्
विष्ककाभ्याम्
विष्ककेभ्यः
षष्ठी
विष्ककस्य
विष्ककयोः
विष्ककाणाम्
सप्तमी
विष्कके
विष्ककयोः
विष्ककेषु
 
एक
द्वि
बहु
प्रथमा
विष्ककः
विष्ककौ
विष्ककाः
सम्बोधन
विष्कक
विष्ककौ
विष्ककाः
द्वितीया
विष्ककम्
विष्ककौ
विष्ककान्
तृतीया
विष्ककेण
विष्ककाभ्याम्
विष्ककैः
चतुर्थी
विष्ककाय
विष्ककाभ्याम्
विष्ककेभ्यः
पञ्चमी
विष्ककात् / विष्ककाद्
विष्ककाभ्याम्
विष्ककेभ्यः
षष्ठी
विष्ककस्य
विष्ककयोः
विष्ककाणाम्
सप्तमी
विष्कके
विष्ककयोः
विष्ककेषु


अन्य