विश्ववाह् शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
विश्ववाट् / विश्ववाड्
विश्ववाहौ
विश्ववाहः
संबोधन
विश्ववाट् / विश्ववाड्
विश्ववाहौ
विश्ववाहः
द्वितीया
विश्ववाहम्
विश्ववाहौ
विश्वौहः
तृतीया
विश्वौहा
विश्ववाड्भ्याम्
विश्ववाड्भिः
चतुर्थी
विश्वौहे
विश्ववाड्भ्याम्
विश्ववाड्भ्यः
पञ्चमी
विश्वौहः
विश्ववाड्भ्याम्
विश्ववाड्भ्यः
षष्ठी
विश्वौहः
विश्वौहोः
विश्वौहाम्
सप्तमी
विश्वौहि
विश्वौहोः
विश्ववाट्त्सु / विश्ववाट्सु
 
एक
द्वि
बहु
प्रथमा
विश्ववाट् / विश्ववाड्
विश्ववाहौ
विश्ववाहः
सम्बोधन
विश्ववाट् / विश्ववाड्
विश्ववाहौ
विश्ववाहः
द्वितीया
विश्ववाहम्
विश्ववाहौ
विश्वौहः
तृतीया
विश्वौहा
विश्ववाड्भ्याम्
विश्ववाड्भिः
चतुर्थी
विश्वौहे
विश्ववाड्भ्याम्
विश्ववाड्भ्यः
पञ्चमी
विश्वौहः
विश्ववाड्भ्याम्
विश्ववाड्भ्यः
षष्ठी
विश्वौहः
विश्वौहोः
विश्वौहाम्
सप्तमी
विश्वौहि
विश्वौहोः
विश्ववाट्त्सु / विश्ववाट्सु