विधितवत् शब्द रूप

(नपुंसकलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
विधितवत् / विधितवद्
विधितवती
विधितवन्ति
संबोधन
विधितवत् / विधितवद्
विधितवती
विधितवन्ति
द्वितीया
विधितवत् / विधितवद्
विधितवती
विधितवन्ति
तृतीया
विधितवता
विधितवद्भ्याम्
विधितवद्भिः
चतुर्थी
विधितवते
विधितवद्भ्याम्
विधितवद्भ्यः
पञ्चमी
विधितवतः
विधितवद्भ्याम्
विधितवद्भ्यः
षष्ठी
विधितवतः
विधितवतोः
विधितवताम्
सप्तमी
विधितवति
विधितवतोः
विधितवत्सु
 
एक
द्वि
बहु
प्रथमा
विधितवत् / विधितवद्
विधितवती
विधितवन्ति
सम्बोधन
विधितवत् / विधितवद्
विधितवती
विधितवन्ति
द्वितीया
विधितवत् / विधितवद्
विधितवती
विधितवन्ति
तृतीया
विधितवता
विधितवद्भ्याम्
विधितवद्भिः
चतुर्थी
विधितवते
विधितवद्भ्याम्
विधितवद्भ्यः
पञ्चमी
विधितवतः
विधितवद्भ्याम्
विधितवद्भ्यः
षष्ठी
विधितवतः
विधितवतोः
विधितवताम्
सप्तमी
विधितवति
विधितवतोः
विधितवत्सु


अन्य