वासस् शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वासः
वाससी
वासांसि
संबोधन
वासः
वाससी
वासांसि
द्वितीया
वासः
वाससी
वासांसि
तृतीया
वाससा
वासोभ्याम्
वासोभिः
चतुर्थी
वाससे
वासोभ्याम्
वासोभ्यः
पञ्चमी
वाससः
वासोभ्याम्
वासोभ्यः
षष्ठी
वाससः
वाससोः
वाससाम्
सप्तमी
वाससि
वाससोः
वासःसु / वासस्सु
 
एक
द्वि
बहु
प्रथमा
वासः
वाससी
वासांसि
सम्बोधन
वासः
वाससी
वासांसि
द्वितीया
वासः
वाससी
वासांसि
तृतीया
वाससा
वासोभ्याम्
वासोभिः
चतुर्थी
वाससे
वासोभ्याम्
वासोभ्यः
पञ्चमी
वाससः
वासोभ्याम्
वासोभ्यः
षष्ठी
वाससः
वाससोः
वाससाम्
सप्तमी
वाससि
वाससोः
वासःसु / वासस्सु