वाया शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वाया
वाये
वायाः
संबोधन
वाये
वाये
वायाः
द्वितीया
वायाम्
वाये
वायाः
तृतीया
वायया
वायाभ्याम्
वायाभिः
चतुर्थी
वायायै
वायाभ्याम्
वायाभ्यः
पञ्चमी
वायायाः
वायाभ्याम्
वायाभ्यः
षष्ठी
वायायाः
वाययोः
वायानाम्
सप्तमी
वायायाम्
वाययोः
वायासु
 
एक
द्वि
बहु
प्रथमा
वाया
वाये
वायाः
सम्बोधन
वाये
वाये
वायाः
द्वितीया
वायाम्
वाये
वायाः
तृतीया
वायया
वायाभ्याम्
वायाभिः
चतुर्थी
वायायै
वायाभ्याम्
वायाभ्यः
पञ्चमी
वायायाः
वायाभ्याम्
वायाभ्यः
षष्ठी
वायायाः
वाययोः
वायानाम्
सप्तमी
वायायाम्
वाययोः
वायासु


अन्य