वाक्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वाक्यम्
वाक्ये
वाक्यानि
ಸಂಬೋಧನ
वाक्य
वाक्ये
वाक्यानि
ದ್ವಿತೀಯಾ
वाक्यम्
वाक्ये
वाक्यानि
ತೃತೀಯಾ
वाक्येन
वाक्याभ्याम्
वाक्यैः
ಚತುರ್ಥೀ
वाक्याय
वाक्याभ्याम्
वाक्येभ्यः
ಪಂಚಮೀ
वाक्यात् / वाक्याद्
वाक्याभ्याम्
वाक्येभ्यः
ಷಷ್ಠೀ
वाक्यस्य
वाक्ययोः
वाक्यानाम्
ಸಪ್ತಮೀ
वाक्ये
वाक्ययोः
वाक्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वाक्यम्
वाक्ये
वाक्यानि
ಸಂಬೋಧನ
वाक्य
वाक्ये
वाक्यानि
ದ್ವಿತೀಯಾ
वाक्यम्
वाक्ये
वाक्यानि
ತೃತೀಯಾ
वाक्येन
वाक्याभ्याम्
वाक्यैः
ಚತುರ್ಥೀ
वाक्याय
वाक्याभ्याम्
वाक्येभ्यः
ಪಂಚಮೀ
वाक्यात् / वाक्याद्
वाक्याभ्याम्
वाक्येभ्यः
ಷಷ್ಠೀ
वाक्यस्य
वाक्ययोः
वाक्यानाम्
ಸಪ್ತಮೀ
वाक्ये
वाक्ययोः
वाक्येषु


ಇತರರು