वाक्या ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)

 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
वाक्या
वाक्ये
वाक्याः
ಸಂಬೋಧನ
वाक्ये
वाक्ये
वाक्याः
ದ್ವಿತೀಯಾ
वाक्याम्
वाक्ये
वाक्याः
ತೃತೀಯಾ
वाक्यया
वाक्याभ्याम्
वाक्याभिः
ಚತುರ್ಥೀ
वाक्यायै
वाक्याभ्याम्
वाक्याभ्यः
ಪಂಚಮೀ
वाक्यायाः
वाक्याभ्याम्
वाक्याभ्यः
ಷಷ್ಠೀ
वाक्यायाः
वाक्ययोः
वाक्यानाम्
ಸಪ್ತಮೀ
वाक्यायाम्
वाक्ययोः
वाक्यासु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
वाक्या
वाक्ये
वाक्याः
ಸಂಬೋಧನ
वाक्ये
वाक्ये
वाक्याः
ದ್ವಿತೀಯಾ
वाक्याम्
वाक्ये
वाक्याः
ತೃತೀಯಾ
वाक्यया
वाक्याभ्याम्
वाक्याभिः
ಚತುರ್ಥೀ
वाक्यायै
वाक्याभ्याम्
वाक्याभ्यः
ಪಂಚಮೀ
वाक्यायाः
वाक्याभ्याम्
वाक्याभ्यः
ಷಷ್ಠೀ
वाक्यायाः
वाक्ययोः
वाक्यानाम्
ಸಪ್ತಮೀ
वाक्यायाम्
वाक्ययोः
वाक्यासु


ಇತರರು