वाक्य शब्द रूप

(नपुंसकलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वाक्यम्
वाक्ये
वाक्यानि
संबोधन
वाक्य
वाक्ये
वाक्यानि
द्वितीया
वाक्यम्
वाक्ये
वाक्यानि
तृतीया
वाक्येन
वाक्याभ्याम्
वाक्यैः
चतुर्थी
वाक्याय
वाक्याभ्याम्
वाक्येभ्यः
पञ्चमी
वाक्यात् / वाक्याद्
वाक्याभ्याम्
वाक्येभ्यः
षष्ठी
वाक्यस्य
वाक्ययोः
वाक्यानाम्
सप्तमी
वाक्ये
वाक्ययोः
वाक्येषु
 
एक
द्वि
बहु
प्रथमा
वाक्यम्
वाक्ये
वाक्यानि
सम्बोधन
वाक्य
वाक्ये
वाक्यानि
द्वितीया
वाक्यम्
वाक्ये
वाक्यानि
तृतीया
वाक्येन
वाक्याभ्याम्
वाक्यैः
चतुर्थी
वाक्याय
वाक्याभ्याम्
वाक्येभ्यः
पञ्चमी
वाक्यात् / वाक्याद्
वाक्याभ्याम्
वाक्येभ्यः
षष्ठी
वाक्यस्य
वाक्ययोः
वाक्यानाम्
सप्तमी
वाक्ये
वाक्ययोः
वाक्येषु


अन्य