वर्षाभू - अनित्य स्त्रीलिङ्गम् शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वर्षाभूः
वर्षाभ्वौ
वर्षाभ्वः
संबोधन
वर्षाभूः
वर्षाभ्वौ
वर्षाभ्वः
द्वितीया
वर्षाभ्वम्
वर्षाभ्वौ
वर्षाभ्वः
तृतीया
वर्षाभ्वा
वर्षाभूभ्याम्
वर्षाभूभिः
चतुर्थी
वर्षाभ्वे
वर्षाभूभ्याम्
वर्षाभूभ्यः
पञ्चमी
वर्षाभ्वः
वर्षाभूभ्याम्
वर्षाभूभ्यः
षष्ठी
वर्षाभ्वः
वर्षाभ्वोः
वर्षाभ्वाम्
सप्तमी
वर्षाभ्वि
वर्षाभ्वोः
वर्षाभूषु
 
एक
द्वि
बहु
प्रथमा
वर्षाभूः
वर्षाभ्वौ
वर्षाभ्वः
सम्बोधन
वर्षाभूः
वर्षाभ्वौ
वर्षाभ्वः
द्वितीया
वर्षाभ्वम्
वर्षाभ्वौ
वर्षाभ्वः
तृतीया
वर्षाभ्वा
वर्षाभूभ्याम्
वर्षाभूभिः
चतुर्थी
वर्षाभ्वे
वर्षाभूभ्याम्
वर्षाभूभ्यः
पञ्चमी
वर्षाभ्वः
वर्षाभूभ्याम्
वर्षाभूभ्यः
षष्ठी
वर्षाभ्वः
वर्षाभ्वोः
वर्षाभ्वाम्
सप्तमी
वर्षाभ्वि
वर्षाभ्वोः
वर्षाभूषु


अन्य