वपा शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वपा
वपे
वपाः
संबोधन
वपे
वपे
वपाः
द्वितीया
वपाम्
वपे
वपाः
तृतीया
वपया
वपाभ्याम्
वपाभिः
चतुर्थी
वपायै
वपाभ्याम्
वपाभ्यः
पञ्चमी
वपायाः
वपाभ्याम्
वपाभ्यः
षष्ठी
वपायाः
वपयोः
वपानाम्
सप्तमी
वपायाम्
वपयोः
वपासु
 
एक
द्वि
बहु
प्रथमा
वपा
वपे
वपाः
सम्बोधन
वपे
वपे
वपाः
द्वितीया
वपाम्
वपे
वपाः
तृतीया
वपया
वपाभ्याम्
वपाभिः
चतुर्थी
वपायै
वपाभ्याम्
वपाभ्यः
पञ्चमी
वपायाः
वपाभ्याम्
वपाभ्यः
षष्ठी
वपायाः
वपयोः
वपानाम्
सप्तमी
वपायाम्
वपयोः
वपासु


अन्य