वण्ठनीय शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वण्ठनीयः
वण्ठनीयौ
वण्ठनीयाः
संबोधन
वण्ठनीय
वण्ठनीयौ
वण्ठनीयाः
द्वितीया
वण्ठनीयम्
वण्ठनीयौ
वण्ठनीयान्
तृतीया
वण्ठनीयेन
वण्ठनीयाभ्याम्
वण्ठनीयैः
चतुर्थी
वण्ठनीयाय
वण्ठनीयाभ्याम्
वण्ठनीयेभ्यः
पञ्चमी
वण्ठनीयात् / वण्ठनीयाद्
वण्ठनीयाभ्याम्
वण्ठनीयेभ्यः
षष्ठी
वण्ठनीयस्य
वण्ठनीययोः
वण्ठनीयानाम्
सप्तमी
वण्ठनीये
वण्ठनीययोः
वण्ठनीयेषु
 
एक
द्वि
बहु
प्रथमा
वण्ठनीयः
वण्ठनीयौ
वण्ठनीयाः
सम्बोधन
वण्ठनीय
वण्ठनीयौ
वण्ठनीयाः
द्वितीया
वण्ठनीयम्
वण्ठनीयौ
वण्ठनीयान्
तृतीया
वण्ठनीयेन
वण्ठनीयाभ्याम्
वण्ठनीयैः
चतुर्थी
वण्ठनीयाय
वण्ठनीयाभ्याम्
वण्ठनीयेभ्यः
पञ्चमी
वण्ठनीयात् / वण्ठनीयाद्
वण्ठनीयाभ्याम्
वण्ठनीयेभ्यः
षष्ठी
वण्ठनीयस्य
वण्ठनीययोः
वण्ठनीयानाम्
सप्तमी
वण्ठनीये
वण्ठनीययोः
वण्ठनीयेषु


अन्य