वण्टितव्या शब्द रूप

(स्त्रीलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वण्टितव्या
वण्टितव्ये
वण्टितव्याः
संबोधन
वण्टितव्ये
वण्टितव्ये
वण्टितव्याः
द्वितीया
वण्टितव्याम्
वण्टितव्ये
वण्टितव्याः
तृतीया
वण्टितव्यया
वण्टितव्याभ्याम्
वण्टितव्याभिः
चतुर्थी
वण्टितव्यायै
वण्टितव्याभ्याम्
वण्टितव्याभ्यः
पञ्चमी
वण्टितव्यायाः
वण्टितव्याभ्याम्
वण्टितव्याभ्यः
षष्ठी
वण्टितव्यायाः
वण्टितव्ययोः
वण्टितव्यानाम्
सप्तमी
वण्टितव्यायाम्
वण्टितव्ययोः
वण्टितव्यासु
 
एक
द्वि
बहु
प्रथमा
वण्टितव्या
वण्टितव्ये
वण्टितव्याः
सम्बोधन
वण्टितव्ये
वण्टितव्ये
वण्टितव्याः
द्वितीया
वण्टितव्याम्
वण्टितव्ये
वण्टितव्याः
तृतीया
वण्टितव्यया
वण्टितव्याभ्याम्
वण्टितव्याभिः
चतुर्थी
वण्टितव्यायै
वण्टितव्याभ्याम्
वण्टितव्याभ्यः
पञ्चमी
वण्टितव्यायाः
वण्टितव्याभ्याम्
वण्टितव्याभ्यः
षष्ठी
वण्टितव्यायाः
वण्टितव्ययोः
वण्टितव्यानाम्
सप्तमी
वण्टितव्यायाम्
वण्टितव्ययोः
वण्टितव्यासु


अन्य