वटितव्य शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वटितव्यः
वटितव्यौ
वटितव्याः
संबोधन
वटितव्य
वटितव्यौ
वटितव्याः
द्वितीया
वटितव्यम्
वटितव्यौ
वटितव्यान्
तृतीया
वटितव्येन
वटितव्याभ्याम्
वटितव्यैः
चतुर्थी
वटितव्याय
वटितव्याभ्याम्
वटितव्येभ्यः
पञ्चमी
वटितव्यात् / वटितव्याद्
वटितव्याभ्याम्
वटितव्येभ्यः
षष्ठी
वटितव्यस्य
वटितव्ययोः
वटितव्यानाम्
सप्तमी
वटितव्ये
वटितव्ययोः
वटितव्येषु
एक
द्वि
बहु
प्रथमा
वटितव्यः
वटितव्यौ
वटितव्याः
सम्बोधन
वटितव्य
वटितव्यौ
वटितव्याः
द्वितीया
वटितव्यम्
वटितव्यौ
वटितव्यान्
तृतीया
वटितव्येन
वटितव्याभ्याम्
वटितव्यैः
चतुर्थी
वटितव्याय
वटितव्याभ्याम्
वटितव्येभ्यः
पञ्चमी
वटितव्यात् / वटितव्याद्
वटितव्याभ्याम्
वटितव्येभ्यः
षष्ठी
वटितव्यस्य
वटितव्ययोः
वटितव्यानाम्
सप्तमी
वटितव्ये
वटितव्ययोः
वटितव्येषु
अन्य