वटवृक्ष शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वटवृक्षः
वटवृक्षौ
वटवृक्षाः
संबोधन
वटवृक्ष
वटवृक्षौ
वटवृक्षाः
द्वितीया
वटवृक्षम्
वटवृक्षौ
वटवृक्षान्
तृतीया
वटवृक्षेण
वटवृक्षाभ्याम्
वटवृक्षैः
चतुर्थी
वटवृक्षाय
वटवृक्षाभ्याम्
वटवृक्षेभ्यः
पञ्चमी
वटवृक्षात् / वटवृक्षाद्
वटवृक्षाभ्याम्
वटवृक्षेभ्यः
षष्ठी
वटवृक्षस्य
वटवृक्षयोः
वटवृक्षाणाम्
सप्तमी
वटवृक्षे
वटवृक्षयोः
वटवृक्षेषु
 
एक
द्वि
बहु
प्रथमा
वटवृक्षः
वटवृक्षौ
वटवृक्षाः
सम्बोधन
वटवृक्ष
वटवृक्षौ
वटवृक्षाः
द्वितीया
वटवृक्षम्
वटवृक्षौ
वटवृक्षान्
तृतीया
वटवृक्षेण
वटवृक्षाभ्याम्
वटवृक्षैः
चतुर्थी
वटवृक्षाय
वटवृक्षाभ्याम्
वटवृक्षेभ्यः
पञ्चमी
वटवृक्षात् / वटवृक्षाद्
वटवृक्षाभ्याम्
वटवृक्षेभ्यः
षष्ठी
वटवृक्षस्य
वटवृक्षयोः
वटवृक्षाणाम्
सप्तमी
वटवृक्षे
वटवृक्षयोः
वटवृक्षेषु