वञ्चितव्य शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वञ्चितव्यः
वञ्चितव्यौ
वञ्चितव्याः
संबोधन
वञ्चितव्य
वञ्चितव्यौ
वञ्चितव्याः
द्वितीया
वञ्चितव्यम्
वञ्चितव्यौ
वञ्चितव्यान्
तृतीया
वञ्चितव्येन
वञ्चितव्याभ्याम्
वञ्चितव्यैः
चतुर्थी
वञ्चितव्याय
वञ्चितव्याभ्याम्
वञ्चितव्येभ्यः
पञ्चमी
वञ्चितव्यात् / वञ्चितव्याद्
वञ्चितव्याभ्याम्
वञ्चितव्येभ्यः
षष्ठी
वञ्चितव्यस्य
वञ्चितव्ययोः
वञ्चितव्यानाम्
सप्तमी
वञ्चितव्ये
वञ्चितव्ययोः
वञ्चितव्येषु
 
एक
द्वि
बहु
प्रथमा
वञ्चितव्यः
वञ्चितव्यौ
वञ्चितव्याः
सम्बोधन
वञ्चितव्य
वञ्चितव्यौ
वञ्चितव्याः
द्वितीया
वञ्चितव्यम्
वञ्चितव्यौ
वञ्चितव्यान्
तृतीया
वञ्चितव्येन
वञ्चितव्याभ्याम्
वञ्चितव्यैः
चतुर्थी
वञ्चितव्याय
वञ्चितव्याभ्याम्
वञ्चितव्येभ्यः
पञ्चमी
वञ्चितव्यात् / वञ्चितव्याद्
वञ्चितव्याभ्याम्
वञ्चितव्येभ्यः
षष्ठी
वञ्चितव्यस्य
वञ्चितव्ययोः
वञ्चितव्यानाम्
सप्तमी
वञ्चितव्ये
वञ्चितव्ययोः
वञ्चितव्येषु


अन्य