वचस् शब्द रूप

(नपुंसकलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वचः
वचसी
वचांसि
संबोधन
वचः
वचसी
वचांसि
द्वितीया
वचः
वचसी
वचांसि
तृतीया
वचसा
वचोभ्याम्
वचोभिः
चतुर्थी
वचसे
वचोभ्याम्
वचोभ्यः
पञ्चमी
वचसः
वचोभ्याम्
वचोभ्यः
षष्ठी
वचसः
वचसोः
वचसाम्
सप्तमी
वचसि
वचसोः
वचःसु / वचस्सु
 
एक
द्वि
बहु
प्रथमा
वचः
वचसी
वचांसि
सम्बोधन
वचः
वचसी
वचांसि
द्वितीया
वचः
वचसी
वचांसि
तृतीया
वचसा
वचोभ्याम्
वचोभिः
चतुर्थी
वचसे
वचोभ्याम्
वचोभ्यः
पञ्चमी
वचसः
वचोभ्याम्
वचोभ्यः
षष्ठी
वचसः
वचसोः
वचसाम्
सप्तमी
वचसि
वचसोः
वचःसु / वचस्सु