वच शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वचः
वचौ
वचाः
संबोधन
वच
वचौ
वचाः
द्वितीया
वचम्
वचौ
वचान्
तृतीया
वचेन
वचाभ्याम्
वचैः
चतुर्थी
वचाय
वचाभ्याम्
वचेभ्यः
पञ्चमी
वचात् / वचाद्
वचाभ्याम्
वचेभ्यः
षष्ठी
वचस्य
वचयोः
वचानाम्
सप्तमी
वचे
वचयोः
वचेषु
एक
द्वि
बहु
प्रथमा
वचः
वचौ
वचाः
सम्बोधन
वच
वचौ
वचाः
द्वितीया
वचम्
वचौ
वचान्
तृतीया
वचेन
वचाभ्याम्
वचैः
चतुर्थी
वचाय
वचाभ्याम्
वचेभ्यः
पञ्चमी
वचात् / वचाद्
वचाभ्याम्
वचेभ्यः
षष्ठी
वचस्य
वचयोः
वचानाम्
सप्तमी
वचे
वचयोः
वचेषु
अन्य