वक्तव्य शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
वक्तव्यः
वक्तव्यौ
वक्तव्याः
संबोधन
वक्तव्य
वक्तव्यौ
वक्तव्याः
द्वितीया
वक्तव्यम्
वक्तव्यौ
वक्तव्यान्
तृतीया
वक्तव्येन
वक्तव्याभ्याम्
वक्तव्यैः
चतुर्थी
वक्तव्याय
वक्तव्याभ्याम्
वक्तव्येभ्यः
पञ्चमी
वक्तव्यात् / वक्तव्याद्
वक्तव्याभ्याम्
वक्तव्येभ्यः
षष्ठी
वक्तव्यस्य
वक्तव्ययोः
वक्तव्यानाम्
सप्तमी
वक्तव्ये
वक्तव्ययोः
वक्तव्येषु
 
एक
द्वि
बहु
प्रथमा
वक्तव्यः
वक्तव्यौ
वक्तव्याः
सम्बोधन
वक्तव्य
वक्तव्यौ
वक्तव्याः
द्वितीया
वक्तव्यम्
वक्तव्यौ
वक्तव्यान्
तृतीया
वक्तव्येन
वक्तव्याभ्याम्
वक्तव्यैः
चतुर्थी
वक्तव्याय
वक्तव्याभ्याम्
वक्तव्येभ्यः
पञ्चमी
वक्तव्यात् / वक्तव्याद्
वक्तव्याभ्याम्
वक्तव्येभ्यः
षष्ठी
वक्तव्यस्य
वक्तव्ययोः
वक्तव्यानाम्
सप्तमी
वक्तव्ये
वक्तव्ययोः
वक्तव्येषु


अन्य