वंशज शब्द रूप
(पुलिंग)
एकवचन
द्विवचन
बहुवचन
प्रथमा
वंशजः
वंशजौ
वंशजाः
संबोधन
वंशज
वंशजौ
वंशजाः
द्वितीया
वंशजम्
वंशजौ
वंशजान्
तृतीया
वंशजेन
वंशजाभ्याम्
वंशजैः
चतुर्थी
वंशजाय
वंशजाभ्याम्
वंशजेभ्यः
पञ्चमी
वंशजात् / वंशजाद्
वंशजाभ्याम्
वंशजेभ्यः
षष्ठी
वंशजस्य
वंशजयोः
वंशजानाम्
सप्तमी
वंशजे
वंशजयोः
वंशजेषु
एक
द्वि
बहु
प्रथमा
वंशजः
वंशजौ
वंशजाः
सम्बोधन
वंशज
वंशजौ
वंशजाः
द्वितीया
वंशजम्
वंशजौ
वंशजान्
तृतीया
वंशजेन
वंशजाभ्याम्
वंशजैः
चतुर्थी
वंशजाय
वंशजाभ्याम्
वंशजेभ्यः
पञ्चमी
वंशजात् / वंशजाद्
वंशजाभ्याम्
वंशजेभ्यः
षष्ठी
वंशजस्य
वंशजयोः
वंशजानाम्
सप्तमी
वंशजे
वंशजयोः
वंशजेषु
अन्य