लाघमाना शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
लाघमाना
लाघमाने
लाघमानाः
संबोधन
लाघमाने
लाघमाने
लाघमानाः
द्वितीया
लाघमानाम्
लाघमाने
लाघमानाः
तृतीया
लाघमानया
लाघमानाभ्याम्
लाघमानाभिः
चतुर्थी
लाघमानायै
लाघमानाभ्याम्
लाघमानाभ्यः
पञ्चमी
लाघमानायाः
लाघमानाभ्याम्
लाघमानाभ्यः
षष्ठी
लाघमानायाः
लाघमानयोः
लाघमानानाम्
सप्तमी
लाघमानायाम्
लाघमानयोः
लाघमानासु
 
एक
द्वि
बहु
प्रथमा
लाघमाना
लाघमाने
लाघमानाः
सम्बोधन
लाघमाने
लाघमाने
लाघमानाः
द्वितीया
लाघमानाम्
लाघमाने
लाघमानाः
तृतीया
लाघमानया
लाघमानाभ्याम्
लाघमानाभिः
चतुर्थी
लाघमानायै
लाघमानाभ्याम्
लाघमानाभ्यः
पञ्चमी
लाघमानायाः
लाघमानाभ्याम्
लाघमानाभ्यः
षष्ठी
लाघमानायाः
लाघमानयोः
लाघमानानाम्
सप्तमी
लाघमानायाम्
लाघमानयोः
लाघमानासु


अन्य