लङ्गितवती शब्द रूप

(स्त्रीलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
लङ्गितवती
लङ्गितवत्यौ
लङ्गितवत्यः
संबोधन
लङ्गितवति
लङ्गितवत्यौ
लङ्गितवत्यः
द्वितीया
लङ्गितवतीम्
लङ्गितवत्यौ
लङ्गितवतीः
तृतीया
लङ्गितवत्या
लङ्गितवतीभ्याम्
लङ्गितवतीभिः
चतुर्थी
लङ्गितवत्यै
लङ्गितवतीभ्याम्
लङ्गितवतीभ्यः
पञ्चमी
लङ्गितवत्याः
लङ्गितवतीभ्याम्
लङ्गितवतीभ्यः
षष्ठी
लङ्गितवत्याः
लङ्गितवत्योः
लङ्गितवतीनाम्
सप्तमी
लङ्गितवत्याम्
लङ्गितवत्योः
लङ्गितवतीषु
 
एक
द्वि
बहु
प्रथमा
लङ्गितवती
लङ्गितवत्यौ
लङ्गितवत्यः
सम्बोधन
लङ्गितवति
लङ्गितवत्यौ
लङ्गितवत्यः
द्वितीया
लङ्गितवतीम्
लङ्गितवत्यौ
लङ्गितवतीः
तृतीया
लङ्गितवत्या
लङ्गितवतीभ्याम्
लङ्गितवतीभिः
चतुर्थी
लङ्गितवत्यै
लङ्गितवतीभ्याम्
लङ्गितवतीभ्यः
पञ्चमी
लङ्गितवत्याः
लङ्गितवतीभ्याम्
लङ्गितवतीभ्यः
षष्ठी
लङ्गितवत्याः
लङ्गितवत्योः
लङ्गितवतीनाम्
सप्तमी
लङ्गितवत्याम्
लङ्गितवत्योः
लङ्गितवतीषु


अन्य