राज् शब्द रूप

(पुलिंग)
 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
राट् / राड्
राजौ
राजः
संबोधन
राट् / राड्
राजौ
राजः
द्वितीया
राजम्
राजौ
राजः
तृतीया
राजा
राड्भ्याम्
राड्भिः
चतुर्थी
राजे
राड्भ्याम्
राड्भ्यः
पञ्चमी
राजः
राड्भ्याम्
राड्भ्यः
षष्ठी
राजः
राजोः
राजाम्
सप्तमी
राजि
राजोः
राट्त्सु / राट्सु
 
एक
द्वि
बहु
प्रथमा
राट् / राड्
राजौ
राजः
सम्बोधन
राट् / राड्
राजौ
राजः
द्वितीया
राजम्
राजौ
राजः
तृतीया
राजा
राड्भ्याम्
राड्भिः
चतुर्थी
राजे
राड्भ्याम्
राड्भ्यः
पञ्चमी
राजः
राड्भ्याम्
राड्भ्यः
षष्ठी
राजः
राजोः
राजाम्
सप्तमी
राजि
राजोः
राट्त्सु / राट्सु