राचनीय शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
राचनीयः
राचनीयौ
राचनीयाः
संबोधन
राचनीय
राचनीयौ
राचनीयाः
द्वितीया
राचनीयम्
राचनीयौ
राचनीयान्
तृतीया
राचनीयेन
राचनीयाभ्याम्
राचनीयैः
चतुर्थी
राचनीयाय
राचनीयाभ्याम्
राचनीयेभ्यः
पञ्चमी
राचनीयात् / राचनीयाद्
राचनीयाभ्याम्
राचनीयेभ्यः
षष्ठी
राचनीयस्य
राचनीययोः
राचनीयानाम्
सप्तमी
राचनीये
राचनीययोः
राचनीयेषु
 
एक
द्वि
बहु
प्रथमा
राचनीयः
राचनीयौ
राचनीयाः
सम्बोधन
राचनीय
राचनीयौ
राचनीयाः
द्वितीया
राचनीयम्
राचनीयौ
राचनीयान्
तृतीया
राचनीयेन
राचनीयाभ्याम्
राचनीयैः
चतुर्थी
राचनीयाय
राचनीयाभ्याम्
राचनीयेभ्यः
पञ्चमी
राचनीयात् / राचनीयाद्
राचनीयाभ्याम्
राचनीयेभ्यः
षष्ठी
राचनीयस्य
राचनीययोः
राचनीयानाम्
सप्तमी
राचनीये
राचनीययोः
राचनीयेषु


अन्य