रसित शब्द रूप

(पुलिंग)

 
 
 
एकवचन
द्विवचन
बहुवचन
प्रथमा
रसितः
रसितौ
रसिताः
संबोधन
रसित
रसितौ
रसिताः
द्वितीया
रसितम्
रसितौ
रसितान्
तृतीया
रसितेन
रसिताभ्याम्
रसितैः
चतुर्थी
रसिताय
रसिताभ्याम्
रसितेभ्यः
पञ्चमी
रसितात् / रसिताद्
रसिताभ्याम्
रसितेभ्यः
षष्ठी
रसितस्य
रसितयोः
रसितानाम्
सप्तमी
रसिते
रसितयोः
रसितेषु
 
एक
द्वि
बहु
प्रथमा
रसितः
रसितौ
रसिताः
सम्बोधन
रसित
रसितौ
रसिताः
द्वितीया
रसितम्
रसितौ
रसितान्
तृतीया
रसितेन
रसिताभ्याम्
रसितैः
चतुर्थी
रसिताय
रसिताभ्याम्
रसितेभ्यः
पञ्चमी
रसितात् / रसिताद्
रसिताभ्याम्
रसितेभ्यः
षष्ठी
रसितस्य
रसितयोः
रसितानाम्
सप्तमी
रसिते
रसितयोः
रसितेषु


अन्य